गन्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गन्तव्यः
गन्तव्यौ
गन्तव्याः
सम्बोधन
गन्तव्य
गन्तव्यौ
गन्तव्याः
द्वितीया
गन्तव्यम्
गन्तव्यौ
गन्तव्यान्
तृतीया
गन्तव्येन
गन्तव्याभ्याम्
गन्तव्यैः
चतुर्थी
गन्तव्याय
गन्तव्याभ्याम्
गन्तव्येभ्यः
पञ्चमी
गन्तव्यात् / गन्तव्याद्
गन्तव्याभ्याम्
गन्तव्येभ्यः
षष्ठी
गन्तव्यस्य
गन्तव्ययोः
गन्तव्यानाम्
सप्तमी
गन्तव्ये
गन्तव्ययोः
गन्तव्येषु
 
एक
द्वि
बहु
प्रथमा
गन्तव्यः
गन्तव्यौ
गन्तव्याः
सम्बोधन
गन्तव्य
गन्तव्यौ
गन्तव्याः
द्वितीया
गन्तव्यम्
गन्तव्यौ
गन्तव्यान्
तृतीया
गन्तव्येन
गन्तव्याभ्याम्
गन्तव्यैः
चतुर्थी
गन्तव्याय
गन्तव्याभ्याम्
गन्तव्येभ्यः
पञ्चमी
गन्तव्यात् / गन्तव्याद्
गन्तव्याभ्याम्
गन्तव्येभ्यः
षष्ठी
गन्तव्यस्य
गन्तव्ययोः
गन्तव्यानाम्
सप्तमी
गन्तव्ये
गन्तव्ययोः
गन्तव्येषु


अन्याः