गद् धातुरूपाणि - गदँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गद्यते
गद्येते
गद्यन्ते
मध्यम
गद्यसे
गद्येथे
गद्यध्वे
उत्तम
गद्ये
गद्यावहे
गद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगदे
जगदाते
जगदिरे
मध्यम
जगदिषे
जगदाथे
जगदिध्वे
उत्तम
जगदे
जगदिवहे
जगदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गदिता
गदितारौ
गदितारः
मध्यम
गदितासे
गदितासाथे
गदिताध्वे
उत्तम
गदिताहे
गदितास्वहे
गदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गदिष्यते
गदिष्येते
गदिष्यन्ते
मध्यम
गदिष्यसे
गदिष्येथे
गदिष्यध्वे
उत्तम
गदिष्ये
गदिष्यावहे
गदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गद्यताम्
गद्येताम्
गद्यन्ताम्
मध्यम
गद्यस्व
गद्येथाम्
गद्यध्वम्
उत्तम
गद्यै
गद्यावहै
गद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगद्यत
अगद्येताम्
अगद्यन्त
मध्यम
अगद्यथाः
अगद्येथाम्
अगद्यध्वम्
उत्तम
अगद्ये
अगद्यावहि
अगद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गद्येत
गद्येयाताम्
गद्येरन्
मध्यम
गद्येथाः
गद्येयाथाम्
गद्येध्वम्
उत्तम
गद्येय
गद्येवहि
गद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गदिषीष्ट
गदिषीयास्ताम्
गदिषीरन्
मध्यम
गदिषीष्ठाः
गदिषीयास्थाम्
गदिषीध्वम्
उत्तम
गदिषीय
गदिषीवहि
गदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगादि
अगदिषाताम्
अगदिषत
मध्यम
अगदिष्ठाः
अगदिषाथाम्
अगदिढ्वम्
उत्तम
अगदिषि
अगदिष्वहि
अगदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगदिष्यत
अगदिष्येताम्
अगदिष्यन्त
मध्यम
अगदिष्यथाः
अगदिष्येथाम्
अगदिष्यध्वम्
उत्तम
अगदिष्ये
अगदिष्यावहि
अगदिष्यामहि