गदितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदितव्यः
गदितव्यौ
गदितव्याः
सम्बोधन
गदितव्य
गदितव्यौ
गदितव्याः
द्वितीया
गदितव्यम्
गदितव्यौ
गदितव्यान्
तृतीया
गदितव्येन
गदितव्याभ्याम्
गदितव्यैः
चतुर्थी
गदितव्याय
गदितव्याभ्याम्
गदितव्येभ्यः
पञ्चमी
गदितव्यात् / गदितव्याद्
गदितव्याभ्याम्
गदितव्येभ्यः
षष्ठी
गदितव्यस्य
गदितव्ययोः
गदितव्यानाम्
सप्तमी
गदितव्ये
गदितव्ययोः
गदितव्येषु
 
एक
द्वि
बहु
प्रथमा
गदितव्यः
गदितव्यौ
गदितव्याः
सम्बोधन
गदितव्य
गदितव्यौ
गदितव्याः
द्वितीया
गदितव्यम्
गदितव्यौ
गदितव्यान्
तृतीया
गदितव्येन
गदितव्याभ्याम्
गदितव्यैः
चतुर्थी
गदितव्याय
गदितव्याभ्याम्
गदितव्येभ्यः
पञ्चमी
गदितव्यात् / गदितव्याद्
गदितव्याभ्याम्
गदितव्येभ्यः
षष्ठी
गदितव्यस्य
गदितव्ययोः
गदितव्यानाम्
सप्तमी
गदितव्ये
गदितव्ययोः
गदितव्येषु


अन्याः