गदयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदयितव्यः
गदयितव्यौ
गदयितव्याः
सम्बोधन
गदयितव्य
गदयितव्यौ
गदयितव्याः
द्वितीया
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
तृतीया
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
चतुर्थी
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
पञ्चमी
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
षष्ठी
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
सप्तमी
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु
 
एक
द्वि
बहु
प्रथमा
गदयितव्यः
गदयितव्यौ
गदयितव्याः
सम्बोधन
गदयितव्य
गदयितव्यौ
गदयितव्याः
द्वितीया
गदयितव्यम्
गदयितव्यौ
गदयितव्यान्
तृतीया
गदयितव्येन
गदयितव्याभ्याम्
गदयितव्यैः
चतुर्थी
गदयितव्याय
गदयितव्याभ्याम्
गदयितव्येभ्यः
पञ्चमी
गदयितव्यात् / गदयितव्याद्
गदयितव्याभ्याम्
गदयितव्येभ्यः
षष्ठी
गदयितव्यस्य
गदयितव्ययोः
गदयितव्यानाम्
सप्तमी
गदयितव्ये
गदयितव्ययोः
गदयितव्येषु


अन्याः