गदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गदनीयः
गदनीयौ
गदनीयाः
सम्बोधन
गदनीय
गदनीयौ
गदनीयाः
द्वितीया
गदनीयम्
गदनीयौ
गदनीयान्
तृतीया
गदनीयेन
गदनीयाभ्याम्
गदनीयैः
चतुर्थी
गदनीयाय
गदनीयाभ्याम्
गदनीयेभ्यः
पञ्चमी
गदनीयात् / गदनीयाद्
गदनीयाभ्याम्
गदनीयेभ्यः
षष्ठी
गदनीयस्य
गदनीययोः
गदनीयानाम्
सप्तमी
गदनीये
गदनीययोः
गदनीयेषु
 
एक
द्वि
बहु
प्रथमा
गदनीयः
गदनीयौ
गदनीयाः
सम्बोधन
गदनीय
गदनीयौ
गदनीयाः
द्वितीया
गदनीयम्
गदनीयौ
गदनीयान्
तृतीया
गदनीयेन
गदनीयाभ्याम्
गदनीयैः
चतुर्थी
गदनीयाय
गदनीयाभ्याम्
गदनीयेभ्यः
पञ्चमी
गदनीयात् / गदनीयाद्
गदनीयाभ्याम्
गदनीयेभ्यः
षष्ठी
गदनीयस्य
गदनीययोः
गदनीयानाम्
सप्तमी
गदनीये
गदनीययोः
गदनीयेषु


अन्याः