गत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गतः
गतौ
गताः
सम्बोधन
गत
गतौ
गताः
द्वितीया
गतम्
गतौ
गतान्
तृतीया
गतेन
गताभ्याम्
गतैः
चतुर्थी
गताय
गताभ्याम्
गतेभ्यः
पञ्चमी
गतात् / गताद्
गताभ्याम्
गतेभ्यः
षष्ठी
गतस्य
गतयोः
गतानाम्
सप्तमी
गते
गतयोः
गतेषु
 
एक
द्वि
बहु
प्रथमा
गतः
गतौ
गताः
सम्बोधन
गत
गतौ
गताः
द्वितीया
गतम्
गतौ
गतान्
तृतीया
गतेन
गताभ्याम्
गतैः
चतुर्थी
गताय
गताभ्याम्
गतेभ्यः
पञ्चमी
गतात् / गताद्
गताभ्याम्
गतेभ्यः
षष्ठी
गतस्य
गतयोः
गतानाम्
सप्तमी
गते
गतयोः
गतेषु


अन्याः