गण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डितः
गण्डितौ
गण्डिताः
सम्बोधन
गण्डित
गण्डितौ
गण्डिताः
द्वितीया
गण्डितम्
गण्डितौ
गण्डितान्
तृतीया
गण्डितेन
गण्डिताभ्याम्
गण्डितैः
चतुर्थी
गण्डिताय
गण्डिताभ्याम्
गण्डितेभ्यः
पञ्चमी
गण्डितात् / गण्डिताद्
गण्डिताभ्याम्
गण्डितेभ्यः
षष्ठी
गण्डितस्य
गण्डितयोः
गण्डितानाम्
सप्तमी
गण्डिते
गण्डितयोः
गण्डितेषु
 
एक
द्वि
बहु
प्रथमा
गण्डितः
गण्डितौ
गण्डिताः
सम्बोधन
गण्डित
गण्डितौ
गण्डिताः
द्वितीया
गण्डितम्
गण्डितौ
गण्डितान्
तृतीया
गण्डितेन
गण्डिताभ्याम्
गण्डितैः
चतुर्थी
गण्डिताय
गण्डिताभ्याम्
गण्डितेभ्यः
पञ्चमी
गण्डितात् / गण्डिताद्
गण्डिताभ्याम्
गण्डितेभ्यः
षष्ठी
गण्डितस्य
गण्डितयोः
गण्डितानाम्
सप्तमी
गण्डिते
गण्डितयोः
गण्डितेषु


अन्याः