गण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गण्डनीयः
गण्डनीयौ
गण्डनीयाः
सम्बोधन
गण्डनीय
गण्डनीयौ
गण्डनीयाः
द्वितीया
गण्डनीयम्
गण्डनीयौ
गण्डनीयान्
तृतीया
गण्डनीयेन
गण्डनीयाभ्याम्
गण्डनीयैः
चतुर्थी
गण्डनीयाय
गण्डनीयाभ्याम्
गण्डनीयेभ्यः
पञ्चमी
गण्डनीयात् / गण्डनीयाद्
गण्डनीयाभ्याम्
गण्डनीयेभ्यः
षष्ठी
गण्डनीयस्य
गण्डनीययोः
गण्डनीयानाम्
सप्तमी
गण्डनीये
गण्डनीययोः
गण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
गण्डनीयः
गण्डनीयौ
गण्डनीयाः
सम्बोधन
गण्डनीय
गण्डनीयौ
गण्डनीयाः
द्वितीया
गण्डनीयम्
गण्डनीयौ
गण्डनीयान्
तृतीया
गण्डनीयेन
गण्डनीयाभ्याम्
गण्डनीयैः
चतुर्थी
गण्डनीयाय
गण्डनीयाभ्याम्
गण्डनीयेभ्यः
पञ्चमी
गण्डनीयात् / गण्डनीयाद्
गण्डनीयाभ्याम्
गण्डनीयेभ्यः
षष्ठी
गण्डनीयस्य
गण्डनीययोः
गण्डनीयानाम्
सप्तमी
गण्डनीये
गण्डनीययोः
गण्डनीयेषु


अन्याः