गणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गणितः
गणितौ
गणिताः
सम्बोधन
गणित
गणितौ
गणिताः
द्वितीया
गणितम्
गणितौ
गणितान्
तृतीया
गणितेन
गणिताभ्याम्
गणितैः
चतुर्थी
गणिताय
गणिताभ्याम्
गणितेभ्यः
पञ्चमी
गणितात् / गणिताद्
गणिताभ्याम्
गणितेभ्यः
षष्ठी
गणितस्य
गणितयोः
गणितानाम्
सप्तमी
गणिते
गणितयोः
गणितेषु
 
एक
द्वि
बहु
प्रथमा
गणितः
गणितौ
गणिताः
सम्बोधन
गणित
गणितौ
गणिताः
द्वितीया
गणितम्
गणितौ
गणितान्
तृतीया
गणितेन
गणिताभ्याम्
गणितैः
चतुर्थी
गणिताय
गणिताभ्याम्
गणितेभ्यः
पञ्चमी
गणितात् / गणिताद्
गणिताभ्याम्
गणितेभ्यः
षष्ठी
गणितस्य
गणितयोः
गणितानाम्
सप्तमी
गणिते
गणितयोः
गणितेषु


अन्याः