गडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गडितः
गडितौ
गडिताः
सम्बोधन
गडित
गडितौ
गडिताः
द्वितीया
गडितम्
गडितौ
गडितान्
तृतीया
गडितेन
गडिताभ्याम्
गडितैः
चतुर्थी
गडिताय
गडिताभ्याम्
गडितेभ्यः
पञ्चमी
गडितात् / गडिताद्
गडिताभ्याम्
गडितेभ्यः
षष्ठी
गडितस्य
गडितयोः
गडितानाम्
सप्तमी
गडिते
गडितयोः
गडितेषु
 
एक
द्वि
बहु
प्रथमा
गडितः
गडितौ
गडिताः
सम्बोधन
गडित
गडितौ
गडिताः
द्वितीया
गडितम्
गडितौ
गडितान्
तृतीया
गडितेन
गडिताभ्याम्
गडितैः
चतुर्थी
गडिताय
गडिताभ्याम्
गडितेभ्यः
पञ्चमी
गडितात् / गडिताद्
गडिताभ्याम्
गडितेभ्यः
षष्ठी
गडितस्य
गडितयोः
गडितानाम्
सप्तमी
गडिते
गडितयोः
गडितेषु


अन्याः