गञ्जितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गञ्जितव्यः
गञ्जितव्यौ
गञ्जितव्याः
सम्बोधन
गञ्जितव्य
गञ्जितव्यौ
गञ्जितव्याः
द्वितीया
गञ्जितव्यम्
गञ्जितव्यौ
गञ्जितव्यान्
तृतीया
गञ्जितव्येन
गञ्जितव्याभ्याम्
गञ्जितव्यैः
चतुर्थी
गञ्जितव्याय
गञ्जितव्याभ्याम्
गञ्जितव्येभ्यः
पञ्चमी
गञ्जितव्यात् / गञ्जितव्याद्
गञ्जितव्याभ्याम्
गञ्जितव्येभ्यः
षष्ठी
गञ्जितव्यस्य
गञ्जितव्ययोः
गञ्जितव्यानाम्
सप्तमी
गञ्जितव्ये
गञ्जितव्ययोः
गञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
गञ्जितव्यः
गञ्जितव्यौ
गञ्जितव्याः
सम्बोधन
गञ्जितव्य
गञ्जितव्यौ
गञ्जितव्याः
द्वितीया
गञ्जितव्यम्
गञ्जितव्यौ
गञ्जितव्यान्
तृतीया
गञ्जितव्येन
गञ्जितव्याभ्याम्
गञ्जितव्यैः
चतुर्थी
गञ्जितव्याय
गञ्जितव्याभ्याम्
गञ्जितव्येभ्यः
पञ्चमी
गञ्जितव्यात् / गञ्जितव्याद्
गञ्जितव्याभ्याम्
गञ्जितव्येभ्यः
षष्ठी
गञ्जितव्यस्य
गञ्जितव्ययोः
गञ्जितव्यानाम्
सप्तमी
गञ्जितव्ये
गञ्जितव्ययोः
गञ्जितव्येषु


अन्याः