गञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गञ्जनीयः
गञ्जनीयौ
गञ्जनीयाः
सम्बोधन
गञ्जनीय
गञ्जनीयौ
गञ्जनीयाः
द्वितीया
गञ्जनीयम्
गञ्जनीयौ
गञ्जनीयान्
तृतीया
गञ्जनीयेन
गञ्जनीयाभ्याम्
गञ्जनीयैः
चतुर्थी
गञ्जनीयाय
गञ्जनीयाभ्याम्
गञ्जनीयेभ्यः
पञ्चमी
गञ्जनीयात् / गञ्जनीयाद्
गञ्जनीयाभ्याम्
गञ्जनीयेभ्यः
षष्ठी
गञ्जनीयस्य
गञ्जनीययोः
गञ्जनीयानाम्
सप्तमी
गञ्जनीये
गञ्जनीययोः
गञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
गञ्जनीयः
गञ्जनीयौ
गञ्जनीयाः
सम्बोधन
गञ्जनीय
गञ्जनीयौ
गञ्जनीयाः
द्वितीया
गञ्जनीयम्
गञ्जनीयौ
गञ्जनीयान्
तृतीया
गञ्जनीयेन
गञ्जनीयाभ्याम्
गञ्जनीयैः
चतुर्थी
गञ्जनीयाय
गञ्जनीयाभ्याम्
गञ्जनीयेभ्यः
पञ्चमी
गञ्जनीयात् / गञ्जनीयाद्
गञ्जनीयाभ्याम्
गञ्जनीयेभ्यः
षष्ठी
गञ्जनीयस्य
गञ्जनीययोः
गञ्जनीयानाम्
सप्तमी
गञ्जनीये
गञ्जनीययोः
गञ्जनीयेषु


अन्याः