गजमुख शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गजमुखः
गजमुखौ
गजमुखाः
सम्बोधन
गजमुख
गजमुखौ
गजमुखाः
द्वितीया
गजमुखम्
गजमुखौ
गजमुखान्
तृतीया
गजमुखेन
गजमुखाभ्याम्
गजमुखैः
चतुर्थी
गजमुखाय
गजमुखाभ्याम्
गजमुखेभ्यः
पञ्चमी
गजमुखात् / गजमुखाद्
गजमुखाभ्याम्
गजमुखेभ्यः
षष्ठी
गजमुखस्य
गजमुखयोः
गजमुखानाम्
सप्तमी
गजमुखे
गजमुखयोः
गजमुखेषु
 
एक
द्वि
बहु
प्रथमा
गजमुखः
गजमुखौ
गजमुखाः
सम्बोधन
गजमुख
गजमुखौ
गजमुखाः
द्वितीया
गजमुखम्
गजमुखौ
गजमुखान्
तृतीया
गजमुखेन
गजमुखाभ्याम्
गजमुखैः
चतुर्थी
गजमुखाय
गजमुखाभ्याम्
गजमुखेभ्यः
पञ्चमी
गजमुखात् / गजमुखाद्
गजमुखाभ्याम्
गजमुखेभ्यः
षष्ठी
गजमुखस्य
गजमुखयोः
गजमुखानाम्
सप्तमी
गजमुखे
गजमुखयोः
गजमुखेषु