ख्यातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ख्यातव्यः
ख्यातव्यौ
ख्यातव्याः
सम्बोधन
ख्यातव्य
ख्यातव्यौ
ख्यातव्याः
द्वितीया
ख्यातव्यम्
ख्यातव्यौ
ख्यातव्यान्
तृतीया
ख्यातव्येन
ख्यातव्याभ्याम्
ख्यातव्यैः
चतुर्थी
ख्यातव्याय
ख्यातव्याभ्याम्
ख्यातव्येभ्यः
पञ्चमी
ख्यातव्यात् / ख्यातव्याद्
ख्यातव्याभ्याम्
ख्यातव्येभ्यः
षष्ठी
ख्यातव्यस्य
ख्यातव्ययोः
ख्यातव्यानाम्
सप्तमी
ख्यातव्ये
ख्यातव्ययोः
ख्यातव्येषु
 
एक
द्वि
बहु
प्रथमा
ख्यातव्यः
ख्यातव्यौ
ख्यातव्याः
सम्बोधन
ख्यातव्य
ख्यातव्यौ
ख्यातव्याः
द्वितीया
ख्यातव्यम्
ख्यातव्यौ
ख्यातव्यान्
तृतीया
ख्यातव्येन
ख्यातव्याभ्याम्
ख्यातव्यैः
चतुर्थी
ख्यातव्याय
ख्यातव्याभ्याम्
ख्यातव्येभ्यः
पञ्चमी
ख्यातव्यात् / ख्यातव्याद्
ख्यातव्याभ्याम्
ख्यातव्येभ्यः
षष्ठी
ख्यातव्यस्य
ख्यातव्ययोः
ख्यातव्यानाम्
सप्तमी
ख्यातव्ये
ख्यातव्ययोः
ख्यातव्येषु


अन्याः