खोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खोतव्यः
खोतव्यौ
खोतव्याः
सम्बोधन
खोतव्य
खोतव्यौ
खोतव्याः
द्वितीया
खोतव्यम्
खोतव्यौ
खोतव्यान्
तृतीया
खोतव्येन
खोतव्याभ्याम्
खोतव्यैः
चतुर्थी
खोतव्याय
खोतव्याभ्याम्
खोतव्येभ्यः
पञ्चमी
खोतव्यात् / खोतव्याद्
खोतव्याभ्याम्
खोतव्येभ्यः
षष्ठी
खोतव्यस्य
खोतव्ययोः
खोतव्यानाम्
सप्तमी
खोतव्ये
खोतव्ययोः
खोतव्येषु
 
एक
द्वि
बहु
प्रथमा
खोतव्यः
खोतव्यौ
खोतव्याः
सम्बोधन
खोतव्य
खोतव्यौ
खोतव्याः
द्वितीया
खोतव्यम्
खोतव्यौ
खोतव्यान्
तृतीया
खोतव्येन
खोतव्याभ्याम्
खोतव्यैः
चतुर्थी
खोतव्याय
खोतव्याभ्याम्
खोतव्येभ्यः
पञ्चमी
खोतव्यात् / खोतव्याद्
खोतव्याभ्याम्
खोतव्येभ्यः
षष्ठी
खोतव्यस्य
खोतव्ययोः
खोतव्यानाम्
सप्तमी
खोतव्ये
खोतव्ययोः
खोतव्येषु


अन्याः