खेव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेवः
खेवौ
खेवाः
सम्बोधन
खेव
खेवौ
खेवाः
द्वितीया
खेवम्
खेवौ
खेवान्
तृतीया
खेवेन
खेवाभ्याम्
खेवैः
चतुर्थी
खेवाय
खेवाभ्याम्
खेवेभ्यः
पञ्चमी
खेवात् / खेवाद्
खेवाभ्याम्
खेवेभ्यः
षष्ठी
खेवस्य
खेवयोः
खेवानाम्
सप्तमी
खेवे
खेवयोः
खेवेषु
 
एक
द्वि
बहु
प्रथमा
खेवः
खेवौ
खेवाः
सम्बोधन
खेव
खेवौ
खेवाः
द्वितीया
खेवम्
खेवौ
खेवान्
तृतीया
खेवेन
खेवाभ्याम्
खेवैः
चतुर्थी
खेवाय
खेवाभ्याम्
खेवेभ्यः
पञ्चमी
खेवात् / खेवाद्
खेवाभ्याम्
खेवेभ्यः
षष्ठी
खेवस्य
खेवयोः
खेवानाम्
सप्तमी
खेवे
खेवयोः
खेवेषु


अन्याः