खेव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेव्यः
खेव्यौ
खेव्याः
सम्बोधन
खेव्य
खेव्यौ
खेव्याः
द्वितीया
खेव्यम्
खेव्यौ
खेव्यान्
तृतीया
खेव्येन
खेव्याभ्याम्
खेव्यैः
चतुर्थी
खेव्याय
खेव्याभ्याम्
खेव्येभ्यः
पञ्चमी
खेव्यात् / खेव्याद्
खेव्याभ्याम्
खेव्येभ्यः
षष्ठी
खेव्यस्य
खेव्ययोः
खेव्यानाम्
सप्तमी
खेव्ये
खेव्ययोः
खेव्येषु
 
एक
द्वि
बहु
प्रथमा
खेव्यः
खेव्यौ
खेव्याः
सम्बोधन
खेव्य
खेव्यौ
खेव्याः
द्वितीया
खेव्यम्
खेव्यौ
खेव्यान्
तृतीया
खेव्येन
खेव्याभ्याम्
खेव्यैः
चतुर्थी
खेव्याय
खेव्याभ्याम्
खेव्येभ्यः
पञ्चमी
खेव्यात् / खेव्याद्
खेव्याभ्याम्
खेव्येभ्यः
षष्ठी
खेव्यस्य
खेव्ययोः
खेव्यानाम्
सप्तमी
खेव्ये
खेव्ययोः
खेव्येषु


अन्याः