खेवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेवमानः
खेवमानौ
खेवमानाः
सम्बोधन
खेवमान
खेवमानौ
खेवमानाः
द्वितीया
खेवमानम्
खेवमानौ
खेवमानान्
तृतीया
खेवमानेन
खेवमानाभ्याम्
खेवमानैः
चतुर्थी
खेवमानाय
खेवमानाभ्याम्
खेवमानेभ्यः
पञ्चमी
खेवमानात् / खेवमानाद्
खेवमानाभ्याम्
खेवमानेभ्यः
षष्ठी
खेवमानस्य
खेवमानयोः
खेवमानानाम्
सप्तमी
खेवमाने
खेवमानयोः
खेवमानेषु
 
एक
द्वि
बहु
प्रथमा
खेवमानः
खेवमानौ
खेवमानाः
सम्बोधन
खेवमान
खेवमानौ
खेवमानाः
द्वितीया
खेवमानम्
खेवमानौ
खेवमानान्
तृतीया
खेवमानेन
खेवमानाभ्याम्
खेवमानैः
चतुर्थी
खेवमानाय
खेवमानाभ्याम्
खेवमानेभ्यः
पञ्चमी
खेवमानात् / खेवमानाद्
खेवमानाभ्याम्
खेवमानेभ्यः
षष्ठी
खेवमानस्य
खेवमानयोः
खेवमानानाम्
सप्तमी
खेवमाने
खेवमानयोः
खेवमानेषु


अन्याः