खेद्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेद्यः
खेद्यौ
खेद्याः
सम्बोधन
खेद्य
खेद्यौ
खेद्याः
द्वितीया
खेद्यम्
खेद्यौ
खेद्यान्
तृतीया
खेद्येन
खेद्याभ्याम्
खेद्यैः
चतुर्थी
खेद्याय
खेद्याभ्याम्
खेद्येभ्यः
पञ्चमी
खेद्यात् / खेद्याद्
खेद्याभ्याम्
खेद्येभ्यः
षष्ठी
खेद्यस्य
खेद्ययोः
खेद्यानाम्
सप्तमी
खेद्ये
खेद्ययोः
खेद्येषु
 
एक
द्वि
बहु
प्रथमा
खेद्यः
खेद्यौ
खेद्याः
सम्बोधन
खेद्य
खेद्यौ
खेद्याः
द्वितीया
खेद्यम्
खेद्यौ
खेद्यान्
तृतीया
खेद्येन
खेद्याभ्याम्
खेद्यैः
चतुर्थी
खेद्याय
खेद्याभ्याम्
खेद्येभ्यः
पञ्चमी
खेद्यात् / खेद्याद्
खेद्याभ्याम्
खेद्येभ्यः
षष्ठी
खेद्यस्य
खेद्ययोः
खेद्यानाम्
सप्तमी
खेद्ये
खेद्ययोः
खेद्येषु


अन्याः