खेड्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेड्यः
खेड्यौ
खेड्याः
सम्बोधन
खेड्य
खेड्यौ
खेड्याः
द्वितीया
खेड्यम्
खेड्यौ
खेड्यान्
तृतीया
खेड्येन
खेड्याभ्याम्
खेड्यैः
चतुर्थी
खेड्याय
खेड्याभ्याम्
खेड्येभ्यः
पञ्चमी
खेड्यात् / खेड्याद्
खेड्याभ्याम्
खेड्येभ्यः
षष्ठी
खेड्यस्य
खेड्ययोः
खेड्यानाम्
सप्तमी
खेड्ये
खेड्ययोः
खेड्येषु
 
एक
द्वि
बहु
प्रथमा
खेड्यः
खेड्यौ
खेड्याः
सम्बोधन
खेड्य
खेड्यौ
खेड्याः
द्वितीया
खेड्यम्
खेड्यौ
खेड्यान्
तृतीया
खेड्येन
खेड्याभ्याम्
खेड्यैः
चतुर्थी
खेड्याय
खेड्याभ्याम्
खेड्येभ्यः
पञ्चमी
खेड्यात् / खेड्याद्
खेड्याभ्याम्
खेड्येभ्यः
षष्ठी
खेड्यस्य
खेड्ययोः
खेड्यानाम्
सप्तमी
खेड्ये
खेड्ययोः
खेड्येषु


अन्याः