खेट्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेट्यः
खेट्यौ
खेट्याः
सम्बोधन
खेट्य
खेट्यौ
खेट्याः
द्वितीया
खेट्यम्
खेट्यौ
खेट्यान्
तृतीया
खेट्येन
खेट्याभ्याम्
खेट्यैः
चतुर्थी
खेट्याय
खेट्याभ्याम्
खेट्येभ्यः
पञ्चमी
खेट्यात् / खेट्याद्
खेट्याभ्याम्
खेट्येभ्यः
षष्ठी
खेट्यस्य
खेट्ययोः
खेट्यानाम्
सप्तमी
खेट्ये
खेट्ययोः
खेट्येषु
 
एक
द्वि
बहु
प्रथमा
खेट्यः
खेट्यौ
खेट्याः
सम्बोधन
खेट्य
खेट्यौ
खेट्याः
द्वितीया
खेट्यम्
खेट्यौ
खेट्यान्
तृतीया
खेट्येन
खेट्याभ्याम्
खेट्यैः
चतुर्थी
खेट्याय
खेट्याभ्याम्
खेट्येभ्यः
पञ्चमी
खेट्यात् / खेट्याद्
खेट्याभ्याम्
खेट्येभ्यः
षष्ठी
खेट्यस्य
खेट्ययोः
खेट्यानाम्
सप्तमी
खेट्ये
खेट्ययोः
खेट्येषु


अन्याः