खेटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खेटकः
खेटकौ
खेटकाः
सम्बोधन
खेटक
खेटकौ
खेटकाः
द्वितीया
खेटकम्
खेटकौ
खेटकान्
तृतीया
खेटकेन
खेटकाभ्याम्
खेटकैः
चतुर्थी
खेटकाय
खेटकाभ्याम्
खेटकेभ्यः
पञ्चमी
खेटकात् / खेटकाद्
खेटकाभ्याम्
खेटकेभ्यः
षष्ठी
खेटकस्य
खेटकयोः
खेटकानाम्
सप्तमी
खेटके
खेटकयोः
खेटकेषु
 
एक
द्वि
बहु
प्रथमा
खेटकः
खेटकौ
खेटकाः
सम्बोधन
खेटक
खेटकौ
खेटकाः
द्वितीया
खेटकम्
खेटकौ
खेटकान्
तृतीया
खेटकेन
खेटकाभ्याम्
खेटकैः
चतुर्थी
खेटकाय
खेटकाभ्याम्
खेटकेभ्यः
पञ्चमी
खेटकात् / खेटकाद्
खेटकाभ्याम्
खेटकेभ्यः
षष्ठी
खेटकस्य
खेटकयोः
खेटकानाम्
सप्तमी
खेटके
खेटकयोः
खेटकेषु


अन्याः