खूर्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्दितः
खूर्दितौ
खूर्दिताः
द्वितीया
खूर्दितम्
खूर्दितौ
खूर्दितान्
तृतीया
खूर्दितेन
खूर्दिताभ्याम्
खूर्दितैः
चतुर्थी
खूर्दिताय
खूर्दिताभ्याम्
खूर्दितेभ्यः
पञ्चमी
खूर्दितात् / खूर्दिताद्
खूर्दिताभ्याम्
खूर्दितेभ्यः
षष्ठी
खूर्दितस्य
खूर्दितयोः
खूर्दितानाम्
सप्तमी
खूर्दिते
खूर्दितयोः
खूर्दितेषु
 
एक
द्वि
बहु
प्रथमा
खूर्दितः
खूर्दितौ
खूर्दिताः
द्वितीया
खूर्दितम्
खूर्दितौ
खूर्दितान्
तृतीया
खूर्दितेन
खूर्दिताभ्याम्
खूर्दितैः
चतुर्थी
खूर्दिताय
खूर्दिताभ्याम्
खूर्दितेभ्यः
पञ्चमी
खूर्दितात् / खूर्दिताद्
खूर्दिताभ्याम्
खूर्दितेभ्यः
षष्ठी
खूर्दितस्य
खूर्दितयोः
खूर्दितानाम्
सप्तमी
खूर्दिते
खूर्दितयोः
खूर्दितेषु


अन्याः