खूर्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्दमानः
खूर्दमानौ
खूर्दमानाः
सम्बोधन
खूर्दमान
खूर्दमानौ
खूर्दमानाः
द्वितीया
खूर्दमानम्
खूर्दमानौ
खूर्दमानान्
तृतीया
खूर्दमानेन
खूर्दमानाभ्याम्
खूर्दमानैः
चतुर्थी
खूर्दमानाय
खूर्दमानाभ्याम्
खूर्दमानेभ्यः
पञ्चमी
खूर्दमानात् / खूर्दमानाद्
खूर्दमानाभ्याम्
खूर्दमानेभ्यः
षष्ठी
खूर्दमानस्य
खूर्दमानयोः
खूर्दमानानाम्
सप्तमी
खूर्दमाने
खूर्दमानयोः
खूर्दमानेषु
 
एक
द्वि
बहु
प्रथमा
खूर्दमानः
खूर्दमानौ
खूर्दमानाः
सम्बोधन
खूर्दमान
खूर्दमानौ
खूर्दमानाः
द्वितीया
खूर्दमानम्
खूर्दमानौ
खूर्दमानान्
तृतीया
खूर्दमानेन
खूर्दमानाभ्याम्
खूर्दमानैः
चतुर्थी
खूर्दमानाय
खूर्दमानाभ्याम्
खूर्दमानेभ्यः
पञ्चमी
खूर्दमानात् / खूर्दमानाद्
खूर्दमानाभ्याम्
खूर्दमानेभ्यः
षष्ठी
खूर्दमानस्य
खूर्दमानयोः
खूर्दमानानाम्
सप्तमी
खूर्दमाने
खूर्दमानयोः
खूर्दमानेषु


अन्याः