खूर्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्दनीयः
खूर्दनीयौ
खूर्दनीयाः
द्वितीया
खूर्दनीयम्
खूर्दनीयौ
खूर्दनीयान्
तृतीया
खूर्दनीयेन
खूर्दनीयाभ्याम्
खूर्दनीयैः
चतुर्थी
खूर्दनीयाय
खूर्दनीयाभ्याम्
खूर्दनीयेभ्यः
पञ्चमी
खूर्दनीयात् / खूर्दनीयाद्
खूर्दनीयाभ्याम्
खूर्दनीयेभ्यः
षष्ठी
खूर्दनीयस्य
खूर्दनीययोः
खूर्दनीयानाम्
सप्तमी
खूर्दनीये
खूर्दनीययोः
खूर्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
खूर्दनीयः
खूर्दनीयौ
खूर्दनीयाः
द्वितीया
खूर्दनीयम्
खूर्दनीयौ
खूर्दनीयान्
तृतीया
खूर्दनीयेन
खूर्दनीयाभ्याम्
खूर्दनीयैः
चतुर्थी
खूर्दनीयाय
खूर्दनीयाभ्याम्
खूर्दनीयेभ्यः
पञ्चमी
खूर्दनीयात् / खूर्दनीयाद्
खूर्दनीयाभ्याम्
खूर्दनीयेभ्यः
षष्ठी
खूर्दनीयस्य
खूर्दनीययोः
खूर्दनीयानाम्
सप्तमी
खूर्दनीये
खूर्दनीययोः
खूर्दनीयेषु


अन्याः