खूर्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खूर्दकः
खूर्दकौ
खूर्दकाः
सम्बोधन
खूर्दक
खूर्दकौ
खूर्दकाः
द्वितीया
खूर्दकम्
खूर्दकौ
खूर्दकान्
तृतीया
खूर्दकेन
खूर्दकाभ्याम्
खूर्दकैः
चतुर्थी
खूर्दकाय
खूर्दकाभ्याम्
खूर्दकेभ्यः
पञ्चमी
खूर्दकात् / खूर्दकाद्
खूर्दकाभ्याम्
खूर्दकेभ्यः
षष्ठी
खूर्दकस्य
खूर्दकयोः
खूर्दकानाम्
सप्तमी
खूर्दके
खूर्दकयोः
खूर्दकेषु
 
एक
द्वि
बहु
प्रथमा
खूर्दकः
खूर्दकौ
खूर्दकाः
सम्बोधन
खूर्दक
खूर्दकौ
खूर्दकाः
द्वितीया
खूर्दकम्
खूर्दकौ
खूर्दकान्
तृतीया
खूर्दकेन
खूर्दकाभ्याम्
खूर्दकैः
चतुर्थी
खूर्दकाय
खूर्दकाभ्याम्
खूर्दकेभ्यः
पञ्चमी
खूर्दकात् / खूर्दकाद्
खूर्दकाभ्याम्
खूर्दकेभ्यः
षष्ठी
खूर्दकस्य
खूर्दकयोः
खूर्दकानाम्
सप्तमी
खूर्दके
खूर्दकयोः
खूर्दकेषु


अन्याः