खुर्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुर्दितव्यः
खुर्दितव्यौ
खुर्दितव्याः
सम्बोधन
खुर्दितव्य
खुर्दितव्यौ
खुर्दितव्याः
द्वितीया
खुर्दितव्यम्
खुर्दितव्यौ
खुर्दितव्यान्
तृतीया
खुर्दितव्येन
खुर्दितव्याभ्याम्
खुर्दितव्यैः
चतुर्थी
खुर्दितव्याय
खुर्दितव्याभ्याम्
खुर्दितव्येभ्यः
पञ्चमी
खुर्दितव्यात् / खुर्दितव्याद्
खुर्दितव्याभ्याम्
खुर्दितव्येभ्यः
षष्ठी
खुर्दितव्यस्य
खुर्दितव्ययोः
खुर्दितव्यानाम्
सप्तमी
खुर्दितव्ये
खुर्दितव्ययोः
खुर्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
खुर्दितव्यः
खुर्दितव्यौ
खुर्दितव्याः
सम्बोधन
खुर्दितव्य
खुर्दितव्यौ
खुर्दितव्याः
द्वितीया
खुर्दितव्यम्
खुर्दितव्यौ
खुर्दितव्यान्
तृतीया
खुर्दितव्येन
खुर्दितव्याभ्याम्
खुर्दितव्यैः
चतुर्थी
खुर्दितव्याय
खुर्दितव्याभ्याम्
खुर्दितव्येभ्यः
पञ्चमी
खुर्दितव्यात् / खुर्दितव्याद्
खुर्दितव्याभ्याम्
खुर्दितव्येभ्यः
षष्ठी
खुर्दितव्यस्य
खुर्दितव्ययोः
खुर्दितव्यानाम्
सप्तमी
खुर्दितव्ये
खुर्दितव्ययोः
खुर्दितव्येषु


अन्याः