खुर्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुर्दमानः
खुर्दमानौ
खुर्दमानाः
सम्बोधन
खुर्दमान
खुर्दमानौ
खुर्दमानाः
द्वितीया
खुर्दमानम्
खुर्दमानौ
खुर्दमानान्
तृतीया
खुर्दमानेन
खुर्दमानाभ्याम्
खुर्दमानैः
चतुर्थी
खुर्दमानाय
खुर्दमानाभ्याम्
खुर्दमानेभ्यः
पञ्चमी
खुर्दमानात् / खुर्दमानाद्
खुर्दमानाभ्याम्
खुर्दमानेभ्यः
षष्ठी
खुर्दमानस्य
खुर्दमानयोः
खुर्दमानानाम्
सप्तमी
खुर्दमाने
खुर्दमानयोः
खुर्दमानेषु
 
एक
द्वि
बहु
प्रथमा
खुर्दमानः
खुर्दमानौ
खुर्दमानाः
सम्बोधन
खुर्दमान
खुर्दमानौ
खुर्दमानाः
द्वितीया
खुर्दमानम्
खुर्दमानौ
खुर्दमानान्
तृतीया
खुर्दमानेन
खुर्दमानाभ्याम्
खुर्दमानैः
चतुर्थी
खुर्दमानाय
खुर्दमानाभ्याम्
खुर्दमानेभ्यः
पञ्चमी
खुर्दमानात् / खुर्दमानाद्
खुर्दमानाभ्याम्
खुर्दमानेभ्यः
षष्ठी
खुर्दमानस्य
खुर्दमानयोः
खुर्दमानानाम्
सप्तमी
खुर्दमाने
खुर्दमानयोः
खुर्दमानेषु


अन्याः