खुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुतः
खुतौ
खुताः
सम्बोधन
खुत
खुतौ
खुताः
द्वितीया
खुतम्
खुतौ
खुतान्
तृतीया
खुतेन
खुताभ्याम्
खुतैः
चतुर्थी
खुताय
खुताभ्याम्
खुतेभ्यः
पञ्चमी
खुतात् / खुताद्
खुताभ्याम्
खुतेभ्यः
षष्ठी
खुतस्य
खुतयोः
खुतानाम्
सप्तमी
खुते
खुतयोः
खुतेषु
 
एक
द्वि
बहु
प्रथमा
खुतः
खुतौ
खुताः
सम्बोधन
खुत
खुतौ
खुताः
द्वितीया
खुतम्
खुतौ
खुतान्
तृतीया
खुतेन
खुताभ्याम्
खुतैः
चतुर्थी
खुताय
खुताभ्याम्
खुतेभ्यः
पञ्चमी
खुतात् / खुताद्
खुताभ्याम्
खुतेभ्यः
षष्ठी
खुतस्य
खुतयोः
खुतानाम्
सप्तमी
खुते
खुतयोः
खुतेषु


अन्याः