खुण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डितः
खुण्डितौ
खुण्डिताः
सम्बोधन
खुण्डित
खुण्डितौ
खुण्डिताः
द्वितीया
खुण्डितम्
खुण्डितौ
खुण्डितान्
तृतीया
खुण्डितेन
खुण्डिताभ्याम्
खुण्डितैः
चतुर्थी
खुण्डिताय
खुण्डिताभ्याम्
खुण्डितेभ्यः
पञ्चमी
खुण्डितात् / खुण्डिताद्
खुण्डिताभ्याम्
खुण्डितेभ्यः
षष्ठी
खुण्डितस्य
खुण्डितयोः
खुण्डितानाम्
सप्तमी
खुण्डिते
खुण्डितयोः
खुण्डितेषु
 
एक
द्वि
बहु
प्रथमा
खुण्डितः
खुण्डितौ
खुण्डिताः
सम्बोधन
खुण्डित
खुण्डितौ
खुण्डिताः
द्वितीया
खुण्डितम्
खुण्डितौ
खुण्डितान्
तृतीया
खुण्डितेन
खुण्डिताभ्याम्
खुण्डितैः
चतुर्थी
खुण्डिताय
खुण्डिताभ्याम्
खुण्डितेभ्यः
पञ्चमी
खुण्डितात् / खुण्डिताद्
खुण्डिताभ्याम्
खुण्डितेभ्यः
षष्ठी
खुण्डितस्य
खुण्डितयोः
खुण्डितानाम्
सप्तमी
खुण्डिते
खुण्डितयोः
खुण्डितेषु


अन्याः