खुण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डयितव्यः
खुण्डयितव्यौ
खुण्डयितव्याः
सम्बोधन
खुण्डयितव्य
खुण्डयितव्यौ
खुण्डयितव्याः
द्वितीया
खुण्डयितव्यम्
खुण्डयितव्यौ
खुण्डयितव्यान्
तृतीया
खुण्डयितव्येन
खुण्डयितव्याभ्याम्
खुण्डयितव्यैः
चतुर्थी
खुण्डयितव्याय
खुण्डयितव्याभ्याम्
खुण्डयितव्येभ्यः
पञ्चमी
खुण्डयितव्यात् / खुण्डयितव्याद्
खुण्डयितव्याभ्याम्
खुण्डयितव्येभ्यः
षष्ठी
खुण्डयितव्यस्य
खुण्डयितव्ययोः
खुण्डयितव्यानाम्
सप्तमी
खुण्डयितव्ये
खुण्डयितव्ययोः
खुण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
खुण्डयितव्यः
खुण्डयितव्यौ
खुण्डयितव्याः
सम्बोधन
खुण्डयितव्य
खुण्डयितव्यौ
खुण्डयितव्याः
द्वितीया
खुण्डयितव्यम्
खुण्डयितव्यौ
खुण्डयितव्यान्
तृतीया
खुण्डयितव्येन
खुण्डयितव्याभ्याम्
खुण्डयितव्यैः
चतुर्थी
खुण्डयितव्याय
खुण्डयितव्याभ्याम्
खुण्डयितव्येभ्यः
पञ्चमी
खुण्डयितव्यात् / खुण्डयितव्याद्
खुण्डयितव्याभ्याम्
खुण्डयितव्येभ्यः
षष्ठी
खुण्डयितव्यस्य
खुण्डयितव्ययोः
खुण्डयितव्यानाम्
सप्तमी
खुण्डयितव्ये
खुण्डयितव्ययोः
खुण्डयितव्येषु


अन्याः