खुण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुण्डनीयः
खुण्डनीयौ
खुण्डनीयाः
सम्बोधन
खुण्डनीय
खुण्डनीयौ
खुण्डनीयाः
द्वितीया
खुण्डनीयम्
खुण्डनीयौ
खुण्डनीयान्
तृतीया
खुण्डनीयेन
खुण्डनीयाभ्याम्
खुण्डनीयैः
चतुर्थी
खुण्डनीयाय
खुण्डनीयाभ्याम्
खुण्डनीयेभ्यः
पञ्चमी
खुण्डनीयात् / खुण्डनीयाद्
खुण्डनीयाभ्याम्
खुण्डनीयेभ्यः
षष्ठी
खुण्डनीयस्य
खुण्डनीययोः
खुण्डनीयानाम्
सप्तमी
खुण्डनीये
खुण्डनीययोः
खुण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
खुण्डनीयः
खुण्डनीयौ
खुण्डनीयाः
सम्बोधन
खुण्डनीय
खुण्डनीयौ
खुण्डनीयाः
द्वितीया
खुण्डनीयम्
खुण्डनीयौ
खुण्डनीयान्
तृतीया
खुण्डनीयेन
खुण्डनीयाभ्याम्
खुण्डनीयैः
चतुर्थी
खुण्डनीयाय
खुण्डनीयाभ्याम्
खुण्डनीयेभ्यः
पञ्चमी
खुण्डनीयात् / खुण्डनीयाद्
खुण्डनीयाभ्याम्
खुण्डनीयेभ्यः
षष्ठी
खुण्डनीयस्य
खुण्डनीययोः
खुण्डनीयानाम्
सप्तमी
खुण्डनीये
खुण्डनीययोः
खुण्डनीयेषु


अन्याः