खुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुडनीयः
खुडनीयौ
खुडनीयाः
सम्बोधन
खुडनीय
खुडनीयौ
खुडनीयाः
द्वितीया
खुडनीयम्
खुडनीयौ
खुडनीयान्
तृतीया
खुडनीयेन
खुडनीयाभ्याम्
खुडनीयैः
चतुर्थी
खुडनीयाय
खुडनीयाभ्याम्
खुडनीयेभ्यः
पञ्चमी
खुडनीयात् / खुडनीयाद्
खुडनीयाभ्याम्
खुडनीयेभ्यः
षष्ठी
खुडनीयस्य
खुडनीययोः
खुडनीयानाम्
सप्तमी
खुडनीये
खुडनीययोः
खुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
खुडनीयः
खुडनीयौ
खुडनीयाः
सम्बोधन
खुडनीय
खुडनीयौ
खुडनीयाः
द्वितीया
खुडनीयम्
खुडनीयौ
खुडनीयान्
तृतीया
खुडनीयेन
खुडनीयाभ्याम्
खुडनीयैः
चतुर्थी
खुडनीयाय
खुडनीयाभ्याम्
खुडनीयेभ्यः
पञ्चमी
खुडनीयात् / खुडनीयाद्
खुडनीयाभ्याम्
खुडनीयेभ्यः
षष्ठी
खुडनीयस्य
खुडनीययोः
खुडनीयानाम्
सप्तमी
खुडनीये
खुडनीययोः
खुडनीयेषु


अन्याः