खुज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुजः
खुजौ
खुजाः
सम्बोधन
खुज
खुजौ
खुजाः
द्वितीया
खुजम्
खुजौ
खुजान्
तृतीया
खुजेन
खुजाभ्याम्
खुजैः
चतुर्थी
खुजाय
खुजाभ्याम्
खुजेभ्यः
पञ्चमी
खुजात् / खुजाद्
खुजाभ्याम्
खुजेभ्यः
षष्ठी
खुजस्य
खुजयोः
खुजानाम्
सप्तमी
खुजे
खुजयोः
खुजेषु
 
एक
द्वि
बहु
प्रथमा
खुजः
खुजौ
खुजाः
सम्बोधन
खुज
खुजौ
खुजाः
द्वितीया
खुजम्
खुजौ
खुजान्
तृतीया
खुजेन
खुजाभ्याम्
खुजैः
चतुर्थी
खुजाय
खुजाभ्याम्
खुजेभ्यः
पञ्चमी
खुजात् / खुजाद्
खुजाभ्याम्
खुजेभ्यः
षष्ठी
खुजस्य
खुजयोः
खुजानाम्
सप्तमी
खुजे
खुजयोः
खुजेषु


अन्याः