खाद् + यङ्लुक् + सन् + णिच् Dhatu Roop - खादृँ भक्षणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
चाखादिष्यते
चाखादिष्येते
चाखादिष्यन्ते
मध्यम
चाखादिष्यसे
चाखादिष्येथे
चाखादिष्यध्वे
उत्तम
चाखादिष्ये
चाखादिष्यावहे
चाखादिष्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
चाखादिषयाञ्चक्रे / चाखादिषयांचक्रे / चाखादिषयाम्बभूवे / चाखादिषयांबभूवे / चाखादिषयामाहे
चाखादिषयाञ्चक्राते / चाखादिषयांचक्राते / चाखादिषयाम्बभूवाते / चाखादिषयांबभूवाते / चाखादिषयामासाते
चाखादिषयाञ्चक्रिरे / चाखादिषयांचक्रिरे / चाखादिषयाम्बभूविरे / चाखादिषयांबभूविरे / चाखादिषयामासिरे
मध्यम
चाखादिषयाञ्चकृषे / चाखादिषयांचकृषे / चाखादिषयाम्बभूविषे / चाखादिषयांबभूविषे / चाखादिषयामासिषे
चाखादिषयाञ्चक्राथे / चाखादिषयांचक्राथे / चाखादिषयाम्बभूवाथे / चाखादिषयांबभूवाथे / चाखादिषयामासाथे
चाखादिषयाञ्चकृढ्वे / चाखादिषयांचकृढ्वे / चाखादिषयाम्बभूविध्वे / चाखादिषयांबभूविध्वे / चाखादिषयाम्बभूविढ्वे / चाखादिषयांबभूविढ्वे / चाखादिषयामासिध्वे
उत्तम
चाखादिषयाञ्चक्रे / चाखादिषयांचक्रे / चाखादिषयाम्बभूवे / चाखादिषयांबभूवे / चाखादिषयामाहे
चाखादिषयाञ्चकृवहे / चाखादिषयांचकृवहे / चाखादिषयाम्बभूविवहे / चाखादिषयांबभूविवहे / चाखादिषयामासिवहे
चाखादिषयाञ्चकृमहे / चाखादिषयांचकृमहे / चाखादिषयाम्बभूविमहे / चाखादिषयांबभूविमहे / चाखादिषयामासिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
चाखादिषिता / चाखादिषयिता
चाखादिषितारौ / चाखादिषयितारौ
चाखादिषितारः / चाखादिषयितारः
मध्यम
चाखादिषितासे / चाखादिषयितासे
चाखादिषितासाथे / चाखादिषयितासाथे
चाखादिषिताध्वे / चाखादिषयिताध्वे
उत्तम
चाखादिषिताहे / चाखादिषयिताहे
चाखादिषितास्वहे / चाखादिषयितास्वहे
चाखादिषितास्महे / चाखादिषयितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
चाखादिषिष्यते / चाखादिषयिष्यते
चाखादिषिष्येते / चाखादिषयिष्येते
चाखादिषिष्यन्ते / चाखादिषयिष्यन्ते
मध्यम
चाखादिषिष्यसे / चाखादिषयिष्यसे
चाखादिषिष्येथे / चाखादिषयिष्येथे
चाखादिषिष्यध्वे / चाखादिषयिष्यध्वे
उत्तम
चाखादिषिष्ये / चाखादिषयिष्ये
चाखादिषिष्यावहे / चाखादिषयिष्यावहे
चाखादिषिष्यामहे / चाखादिषयिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
चाखादिष्यताम्
चाखादिष्येताम्
चाखादिष्यन्ताम्
मध्यम
चाखादिष्यस्व
चाखादिष्येथाम्
चाखादिष्यध्वम्
उत्तम
चाखादिष्यै
चाखादिष्यावहै
चाखादिष्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अचाखादिष्यत
अचाखादिष्येताम्
अचाखादिष्यन्त
मध्यम
अचाखादिष्यथाः
अचाखादिष्येथाम्
अचाखादिष्यध्वम्
उत्तम
अचाखादिष्ये
अचाखादिष्यावहि
अचाखादिष्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
चाखादिष्येत
चाखादिष्येयाताम्
चाखादिष्येरन्
मध्यम
चाखादिष्येथाः
चाखादिष्येयाथाम्
चाखादिष्येध्वम्
उत्तम
चाखादिष्येय
चाखादिष्येवहि
चाखादिष्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
चाखादिषिषीष्ट / चाखादिषयिषीष्ट
चाखादिषिषीयास्ताम् / चाखादिषयिषीयास्ताम्
चाखादिषिषीरन् / चाखादिषयिषीरन्
मध्यम
चाखादिषिषीष्ठाः / चाखादिषयिषीष्ठाः
चाखादिषिषीयास्थाम् / चाखादिषयिषीयास्थाम्
चाखादिषिषीध्वम् / चाखादिषयिषीढ्वम् / चाखादिषयिषीध्वम्
उत्तम
चाखादिषिषीय / चाखादिषयिषीय
चाखादिषिषीवहि / चाखादिषयिषीवहि
चाखादिषिषीमहि / चाखादिषयिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अचाखादिषि
अचाखादिषिषाताम् / अचाखादिषयिषाताम्
अचाखादिषिषत / अचाखादिषयिषत
मध्यम
अचाखादिषिष्ठाः / अचाखादिषयिष्ठाः
अचाखादिषिषाथाम् / अचाखादिषयिषाथाम्
अचाखादिषिढ्वम् / अचाखादिषयिढ्वम् / अचाखादिषयिध्वम्
उत्तम
अचाखादिषिषि / अचाखादिषयिषि
अचाखादिषिष्वहि / अचाखादिषयिष्वहि
अचाखादिषिष्महि / अचाखादिषयिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अचाखादिषिष्यत / अचाखादिषयिष्यत
अचाखादिषिष्येताम् / अचाखादिषयिष्येताम्
अचाखादिषिष्यन्त / अचाखादिषयिष्यन्त
मध्यम
अचाखादिषिष्यथाः / अचाखादिषयिष्यथाः
अचाखादिषिष्येथाम् / अचाखादिषयिष्येथाम्
अचाखादिषिष्यध्वम् / अचाखादिषयिष्यध्वम्
उत्तम
अचाखादिषिष्ये / अचाखादिषयिष्ये
अचाखादिषिष्यावहि / अचाखादिषयिष्यावहि
अचाखादिषिष्यामहि / अचाखादिषयिष्यामहि