खादूरक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खादूरकः
खादूरकौ
खादूरकाः
सम्बोधन
खादूरक
खादूरकौ
खादूरकाः
द्वितीया
खादूरकम्
खादूरकौ
खादूरकान्
तृतीया
खादूरकेण
खादूरकाभ्याम्
खादूरकैः
चतुर्थी
खादूरकाय
खादूरकाभ्याम्
खादूरकेभ्यः
पञ्चमी
खादूरकात् / खादूरकाद्
खादूरकाभ्याम्
खादूरकेभ्यः
षष्ठी
खादूरकस्य
खादूरकयोः
खादूरकाणाम्
सप्तमी
खादूरके
खादूरकयोः
खादूरकेषु
 
एक
द्वि
बहु
प्रथमा
खादूरकः
खादूरकौ
खादूरकाः
सम्बोधन
खादूरक
खादूरकौ
खादूरकाः
द्वितीया
खादूरकम्
खादूरकौ
खादूरकान्
तृतीया
खादूरकेण
खादूरकाभ्याम्
खादूरकैः
चतुर्थी
खादूरकाय
खादूरकाभ्याम्
खादूरकेभ्यः
पञ्चमी
खादूरकात् / खादूरकाद्
खादूरकाभ्याम्
खादूरकेभ्यः
षष्ठी
खादूरकस्य
खादूरकयोः
खादूरकाणाम्
सप्तमी
खादूरके
खादूरकयोः
खादूरकेषु