खातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खातव्यः
खातव्यौ
खातव्याः
सम्बोधन
खातव्य
खातव्यौ
खातव्याः
द्वितीया
खातव्यम्
खातव्यौ
खातव्यान्
तृतीया
खातव्येन
खातव्याभ्याम्
खातव्यैः
चतुर्थी
खातव्याय
खातव्याभ्याम्
खातव्येभ्यः
पञ्चमी
खातव्यात् / खातव्याद्
खातव्याभ्याम्
खातव्येभ्यः
षष्ठी
खातव्यस्य
खातव्ययोः
खातव्यानाम्
सप्तमी
खातव्ये
खातव्ययोः
खातव्येषु
 
एक
द्वि
बहु
प्रथमा
खातव्यः
खातव्यौ
खातव्याः
सम्बोधन
खातव्य
खातव्यौ
खातव्याः
द्वितीया
खातव्यम्
खातव्यौ
खातव्यान्
तृतीया
खातव्येन
खातव्याभ्याम्
खातव्यैः
चतुर्थी
खातव्याय
खातव्याभ्याम्
खातव्येभ्यः
पञ्चमी
खातव्यात् / खातव्याद्
खातव्याभ्याम्
खातव्येभ्यः
षष्ठी
खातव्यस्य
खातव्ययोः
खातव्यानाम्
सप्तमी
खातव्ये
खातव्ययोः
खातव्येषु


अन्याः