खाडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाडकः
खाडकौ
खाडकाः
सम्बोधन
खाडक
खाडकौ
खाडकाः
द्वितीया
खाडकम्
खाडकौ
खाडकान्
तृतीया
खाडकेन
खाडकाभ्याम्
खाडकैः
चतुर्थी
खाडकाय
खाडकाभ्याम्
खाडकेभ्यः
पञ्चमी
खाडकात् / खाडकाद्
खाडकाभ्याम्
खाडकेभ्यः
षष्ठी
खाडकस्य
खाडकयोः
खाडकानाम्
सप्तमी
खाडके
खाडकयोः
खाडकेषु
 
एक
द्वि
बहु
प्रथमा
खाडकः
खाडकौ
खाडकाः
सम्बोधन
खाडक
खाडकौ
खाडकाः
द्वितीया
खाडकम्
खाडकौ
खाडकान्
तृतीया
खाडकेन
खाडकाभ्याम्
खाडकैः
चतुर्थी
खाडकाय
खाडकाभ्याम्
खाडकेभ्यः
पञ्चमी
खाडकात् / खाडकाद्
खाडकाभ्याम्
खाडकेभ्यः
षष्ठी
खाडकस्य
खाडकयोः
खाडकानाम्
सप्तमी
खाडके
खाडकयोः
खाडकेषु


अन्याः