खाञ्जाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाञ्जालः
खाञ्जालौ
खाञ्जालाः
सम्बोधन
खाञ्जाल
खाञ्जालौ
खाञ्जालाः
द्वितीया
खाञ्जालम्
खाञ्जालौ
खाञ्जालान्
तृतीया
खाञ्जालेन
खाञ्जालाभ्याम्
खाञ्जालैः
चतुर्थी
खाञ्जालाय
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
पञ्चमी
खाञ्जालात् / खाञ्जालाद्
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
षष्ठी
खाञ्जालस्य
खाञ्जालयोः
खाञ्जालानाम्
सप्तमी
खाञ्जाले
खाञ्जालयोः
खाञ्जालेषु
 
एक
द्वि
बहु
प्रथमा
खाञ्जालः
खाञ्जालौ
खाञ्जालाः
सम्बोधन
खाञ्जाल
खाञ्जालौ
खाञ्जालाः
द्वितीया
खाञ्जालम्
खाञ्जालौ
खाञ्जालान्
तृतीया
खाञ्जालेन
खाञ्जालाभ्याम्
खाञ्जालैः
चतुर्थी
खाञ्जालाय
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
पञ्चमी
खाञ्जालात् / खाञ्जालाद्
खाञ्जालाभ्याम्
खाञ्जालेभ्यः
षष्ठी
खाञ्जालस्य
खाञ्जालयोः
खाञ्जालानाम्
सप्तमी
खाञ्जाले
खाञ्जालयोः
खाञ्जालेषु