खाज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाजः
खाजौ
खाजाः
सम्बोधन
खाज
खाजौ
खाजाः
द्वितीया
खाजम्
खाजौ
खाजान्
तृतीया
खाजेन
खाजाभ्याम्
खाजैः
चतुर्थी
खाजाय
खाजाभ्याम्
खाजेभ्यः
पञ्चमी
खाजात् / खाजाद्
खाजाभ्याम्
खाजेभ्यः
षष्ठी
खाजस्य
खाजयोः
खाजानाम्
सप्तमी
खाजे
खाजयोः
खाजेषु
 
एक
द्वि
बहु
प्रथमा
खाजः
खाजौ
खाजाः
सम्बोधन
खाज
खाजौ
खाजाः
द्वितीया
खाजम्
खाजौ
खाजान्
तृतीया
खाजेन
खाजाभ्याम्
खाजैः
चतुर्थी
खाजाय
खाजाभ्याम्
खाजेभ्यः
पञ्चमी
खाजात् / खाजाद्
खाजाभ्याम्
खाजेभ्यः
षष्ठी
खाजस्य
खाजयोः
खाजानाम्
सप्तमी
खाजे
खाजयोः
खाजेषु