खव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खव्यः
खव्यौ
खव्याः
सम्बोधन
खव्य
खव्यौ
खव्याः
द्वितीया
खव्यम्
खव्यौ
खव्यान्
तृतीया
खव्येन
खव्याभ्याम्
खव्यैः
चतुर्थी
खव्याय
खव्याभ्याम्
खव्येभ्यः
पञ्चमी
खव्यात् / खव्याद्
खव्याभ्याम्
खव्येभ्यः
षष्ठी
खव्यस्य
खव्ययोः
खव्यानाम्
सप्तमी
खव्ये
खव्ययोः
खव्येषु
 
एक
द्वि
बहु
प्रथमा
खव्यः
खव्यौ
खव्याः
सम्बोधन
खव्य
खव्यौ
खव्याः
द्वितीया
खव्यम्
खव्यौ
खव्यान्
तृतीया
खव्येन
खव्याभ्याम्
खव्यैः
चतुर्थी
खव्याय
खव्याभ्याम्
खव्येभ्यः
पञ्चमी
खव्यात् / खव्याद्
खव्याभ्याम्
खव्येभ्यः
षष्ठी
खव्यस्य
खव्ययोः
खव्यानाम्
सप्तमी
खव्ये
खव्ययोः
खव्येषु


अन्याः