खवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खवितः
खवितौ
खविताः
सम्बोधन
खवित
खवितौ
खविताः
द्वितीया
खवितम्
खवितौ
खवितान्
तृतीया
खवितेन
खविताभ्याम्
खवितैः
चतुर्थी
खविताय
खविताभ्याम्
खवितेभ्यः
पञ्चमी
खवितात् / खविताद्
खविताभ्याम्
खवितेभ्यः
षष्ठी
खवितस्य
खवितयोः
खवितानाम्
सप्तमी
खविते
खवितयोः
खवितेषु
 
एक
द्वि
बहु
प्रथमा
खवितः
खवितौ
खविताः
सम्बोधन
खवित
खवितौ
खविताः
द्वितीया
खवितम्
खवितौ
खवितान्
तृतीया
खवितेन
खविताभ्याम्
खवितैः
चतुर्थी
खविताय
खविताभ्याम्
खवितेभ्यः
पञ्चमी
खवितात् / खविताद्
खविताभ्याम्
खवितेभ्यः
षष्ठी
खवितस्य
खवितयोः
खवितानाम्
सप्तमी
खविते
खवितयोः
खवितेषु


अन्याः