खलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खलितः
खलितौ
खलिताः
सम्बोधन
खलित
खलितौ
खलिताः
द्वितीया
खलितम्
खलितौ
खलितान्
तृतीया
खलितेन
खलिताभ्याम्
खलितैः
चतुर्थी
खलिताय
खलिताभ्याम्
खलितेभ्यः
पञ्चमी
खलितात् / खलिताद्
खलिताभ्याम्
खलितेभ्यः
षष्ठी
खलितस्य
खलितयोः
खलितानाम्
सप्तमी
खलिते
खलितयोः
खलितेषु
 
एक
द्वि
बहु
प्रथमा
खलितः
खलितौ
खलिताः
सम्बोधन
खलित
खलितौ
खलिताः
द्वितीया
खलितम्
खलितौ
खलितान्
तृतीया
खलितेन
खलिताभ्याम्
खलितैः
चतुर्थी
खलिताय
खलिताभ्याम्
खलितेभ्यः
पञ्चमी
खलितात् / खलिताद्
खलिताभ्याम्
खलितेभ्यः
षष्ठी
खलितस्य
खलितयोः
खलितानाम्
सप्तमी
खलिते
खलितयोः
खलितेषु


अन्याः