खलितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खलितव्यः
खलितव्यौ
खलितव्याः
सम्बोधन
खलितव्य
खलितव्यौ
खलितव्याः
द्वितीया
खलितव्यम्
खलितव्यौ
खलितव्यान्
तृतीया
खलितव्येन
खलितव्याभ्याम्
खलितव्यैः
चतुर्थी
खलितव्याय
खलितव्याभ्याम्
खलितव्येभ्यः
पञ्चमी
खलितव्यात् / खलितव्याद्
खलितव्याभ्याम्
खलितव्येभ्यः
षष्ठी
खलितव्यस्य
खलितव्ययोः
खलितव्यानाम्
सप्तमी
खलितव्ये
खलितव्ययोः
खलितव्येषु
 
एक
द्वि
बहु
प्रथमा
खलितव्यः
खलितव्यौ
खलितव्याः
सम्बोधन
खलितव्य
खलितव्यौ
खलितव्याः
द्वितीया
खलितव्यम्
खलितव्यौ
खलितव्यान्
तृतीया
खलितव्येन
खलितव्याभ्याम्
खलितव्यैः
चतुर्थी
खलितव्याय
खलितव्याभ्याम्
खलितव्येभ्यः
पञ्चमी
खलितव्यात् / खलितव्याद्
खलितव्याभ्याम्
खलितव्येभ्यः
षष्ठी
खलितव्यस्य
खलितव्ययोः
खलितव्यानाम्
सप्तमी
खलितव्ये
खलितव्ययोः
खलितव्येषु


अन्याः