खलाजिनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खलाजिनीयः
खलाजिनीयौ
खलाजिनीयाः
सम्बोधन
खलाजिनीय
खलाजिनीयौ
खलाजिनीयाः
द्वितीया
खलाजिनीयम्
खलाजिनीयौ
खलाजिनीयान्
तृतीया
खलाजिनीयेन
खलाजिनीयाभ्याम्
खलाजिनीयैः
चतुर्थी
खलाजिनीयाय
खलाजिनीयाभ्याम्
खलाजिनीयेभ्यः
पञ्चमी
खलाजिनीयात् / खलाजिनीयाद्
खलाजिनीयाभ्याम्
खलाजिनीयेभ्यः
षष्ठी
खलाजिनीयस्य
खलाजिनीययोः
खलाजिनीयानाम्
सप्तमी
खलाजिनीये
खलाजिनीययोः
खलाजिनीयेषु
 
एक
द्वि
बहु
प्रथमा
खलाजिनीयः
खलाजिनीयौ
खलाजिनीयाः
सम्बोधन
खलाजिनीय
खलाजिनीयौ
खलाजिनीयाः
द्वितीया
खलाजिनीयम्
खलाजिनीयौ
खलाजिनीयान्
तृतीया
खलाजिनीयेन
खलाजिनीयाभ्याम्
खलाजिनीयैः
चतुर्थी
खलाजिनीयाय
खलाजिनीयाभ्याम्
खलाजिनीयेभ्यः
पञ्चमी
खलाजिनीयात् / खलाजिनीयाद्
खलाजिनीयाभ्याम्
खलाजिनीयेभ्यः
षष्ठी
खलाजिनीयस्य
खलाजिनीययोः
खलाजिनीयानाम्
सप्तमी
खलाजिनीये
खलाजिनीययोः
खलाजिनीयेषु


अन्याः