खलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खलनीयः
खलनीयौ
खलनीयाः
सम्बोधन
खलनीय
खलनीयौ
खलनीयाः
द्वितीया
खलनीयम्
खलनीयौ
खलनीयान्
तृतीया
खलनीयेन
खलनीयाभ्याम्
खलनीयैः
चतुर्थी
खलनीयाय
खलनीयाभ्याम्
खलनीयेभ्यः
पञ्चमी
खलनीयात् / खलनीयाद्
खलनीयाभ्याम्
खलनीयेभ्यः
षष्ठी
खलनीयस्य
खलनीययोः
खलनीयानाम्
सप्तमी
खलनीये
खलनीययोः
खलनीयेषु
 
एक
द्वि
बहु
प्रथमा
खलनीयः
खलनीयौ
खलनीयाः
सम्बोधन
खलनीय
खलनीयौ
खलनीयाः
द्वितीया
खलनीयम्
खलनीयौ
खलनीयान्
तृतीया
खलनीयेन
खलनीयाभ्याम्
खलनीयैः
चतुर्थी
खलनीयाय
खलनीयाभ्याम्
खलनीयेभ्यः
पञ्चमी
खलनीयात् / खलनीयाद्
खलनीयाभ्याम्
खलनीयेभ्यः
षष्ठी
खलनीयस्य
खलनीययोः
खलनीयानाम्
सप्तमी
खलनीये
खलनीययोः
खलनीयेषु


अन्याः