खर्व्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्व्यः
खर्व्यौ
खर्व्याः
सम्बोधन
खर्व्य
खर्व्यौ
खर्व्याः
द्वितीया
खर्व्यम्
खर्व्यौ
खर्व्यान्
तृतीया
खर्व्येण
खर्व्याभ्याम्
खर्व्यैः
चतुर्थी
खर्व्याय
खर्व्याभ्याम्
खर्व्येभ्यः
पञ्चमी
खर्व्यात् / खर्व्याद्
खर्व्याभ्याम्
खर्व्येभ्यः
षष्ठी
खर्व्यस्य
खर्व्ययोः
खर्व्याणाम्
सप्तमी
खर्व्ये
खर्व्ययोः
खर्व्येषु
 
एक
द्वि
बहु
प्रथमा
खर्व्यः
खर्व्यौ
खर्व्याः
सम्बोधन
खर्व्य
खर्व्यौ
खर्व्याः
द्वितीया
खर्व्यम्
खर्व्यौ
खर्व्यान्
तृतीया
खर्व्येण
खर्व्याभ्याम्
खर्व्यैः
चतुर्थी
खर्व्याय
खर्व्याभ्याम्
खर्व्येभ्यः
पञ्चमी
खर्व्यात् / खर्व्याद्
खर्व्याभ्याम्
खर्व्येभ्यः
षष्ठी
खर्व्यस्य
खर्व्ययोः
खर्व्याणाम्
सप्तमी
खर्व्ये
खर्व्ययोः
खर्व्येषु


अन्याः