खर्वणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्वणीयः
खर्वणीयौ
खर्वणीयाः
सम्बोधन
खर्वणीय
खर्वणीयौ
खर्वणीयाः
द्वितीया
खर्वणीयम्
खर्वणीयौ
खर्वणीयान्
तृतीया
खर्वणीयेन
खर्वणीयाभ्याम्
खर्वणीयैः
चतुर्थी
खर्वणीयाय
खर्वणीयाभ्याम्
खर्वणीयेभ्यः
पञ्चमी
खर्वणीयात् / खर्वणीयाद्
खर्वणीयाभ्याम्
खर्वणीयेभ्यः
षष्ठी
खर्वणीयस्य
खर्वणीययोः
खर्वणीयानाम्
सप्तमी
खर्वणीये
खर्वणीययोः
खर्वणीयेषु
 
एक
द्वि
बहु
प्रथमा
खर्वणीयः
खर्वणीयौ
खर्वणीयाः
सम्बोधन
खर्वणीय
खर्वणीयौ
खर्वणीयाः
द्वितीया
खर्वणीयम्
खर्वणीयौ
खर्वणीयान्
तृतीया
खर्वणीयेन
खर्वणीयाभ्याम्
खर्वणीयैः
चतुर्थी
खर्वणीयाय
खर्वणीयाभ्याम्
खर्वणीयेभ्यः
पञ्चमी
खर्वणीयात् / खर्वणीयाद्
खर्वणीयाभ्याम्
खर्वणीयेभ्यः
षष्ठी
खर्वणीयस्य
खर्वणीययोः
खर्वणीयानाम्
सप्तमी
खर्वणीये
खर्वणीययोः
खर्वणीयेषु


अन्याः