खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्द्यते
खर्द्येते
खर्द्यन्ते
मध्यम
खर्द्यसे
खर्द्येथे
खर्द्यध्वे
उत्तम
खर्द्ये
खर्द्यावहे
खर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चखर्दे
चखर्दाते
चखर्दिरे
मध्यम
चखर्दिषे
चखर्दाथे
चखर्दिध्वे
उत्तम
चखर्दे
चखर्दिवहे
चखर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दिता
खर्दितारौ
खर्दितारः
मध्यम
खर्दितासे
खर्दितासाथे
खर्दिताध्वे
उत्तम
खर्दिताहे
खर्दितास्वहे
खर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दिष्यते
खर्दिष्येते
खर्दिष्यन्ते
मध्यम
खर्दिष्यसे
खर्दिष्येथे
खर्दिष्यध्वे
उत्तम
खर्दिष्ये
खर्दिष्यावहे
खर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्द्यताम्
खर्द्येताम्
खर्द्यन्ताम्
मध्यम
खर्द्यस्व
खर्द्येथाम्
खर्द्यध्वम्
उत्तम
खर्द्यै
खर्द्यावहै
खर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्द्यत
अखर्द्येताम्
अखर्द्यन्त
मध्यम
अखर्द्यथाः
अखर्द्येथाम्
अखर्द्यध्वम्
उत्तम
अखर्द्ये
अखर्द्यावहि
अखर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्द्येत
खर्द्येयाताम्
खर्द्येरन्
मध्यम
खर्द्येथाः
खर्द्येयाथाम्
खर्द्येध्वम्
उत्तम
खर्द्येय
खर्द्येवहि
खर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दिषीष्ट
खर्दिषीयास्ताम्
खर्दिषीरन्
मध्यम
खर्दिषीष्ठाः
खर्दिषीयास्थाम्
खर्दिषीध्वम्
उत्तम
खर्दिषीय
खर्दिषीवहि
खर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दि
अखर्दिषाताम्
अखर्दिषत
मध्यम
अखर्दिष्ठाः
अखर्दिषाथाम्
अखर्दिढ्वम्
उत्तम
अखर्दिषि
अखर्दिष्वहि
अखर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दिष्यत
अखर्दिष्येताम्
अखर्दिष्यन्त
मध्यम
अखर्दिष्यथाः
अखर्दिष्येथाम्
अखर्दिष्यध्वम्
उत्तम
अखर्दिष्ये
अखर्दिष्यावहि
अखर्दिष्यामहि