खर्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खर्दकः
खर्दकौ
खर्दकाः
सम्बोधन
खर्दक
खर्दकौ
खर्दकाः
द्वितीया
खर्दकम्
खर्दकौ
खर्दकान्
तृतीया
खर्दकेन
खर्दकाभ्याम्
खर्दकैः
चतुर्थी
खर्दकाय
खर्दकाभ्याम्
खर्दकेभ्यः
पञ्चमी
खर्दकात् / खर्दकाद्
खर्दकाभ्याम्
खर्दकेभ्यः
षष्ठी
खर्दकस्य
खर्दकयोः
खर्दकानाम्
सप्तमी
खर्दके
खर्दकयोः
खर्दकेषु
 
एक
द्वि
बहु
प्रथमा
खर्दकः
खर्दकौ
खर्दकाः
सम्बोधन
खर्दक
खर्दकौ
खर्दकाः
द्वितीया
खर्दकम्
खर्दकौ
खर्दकान्
तृतीया
खर्दकेन
खर्दकाभ्याम्
खर्दकैः
चतुर्थी
खर्दकाय
खर्दकाभ्याम्
खर्दकेभ्यः
पञ्चमी
खर्दकात् / खर्दकाद्
खर्दकाभ्याम्
खर्दकेभ्यः
षष्ठी
खर्दकस्य
खर्दकयोः
खर्दकानाम्
सप्तमी
खर्दके
खर्दकयोः
खर्दकेषु


अन्याः